सुबन्तावली ?भिन्नाञ्जनचयोपमा

Roma

स्त्रीएकद्विबहु
प्रथमाभिन्नाञ्जनचयोपमा भिन्नाञ्जनचयोपमे भिन्नाञ्जनचयोपमाः
सम्बोधनम्भिन्नाञ्जनचयोपमे भिन्नाञ्जनचयोपमे भिन्नाञ्जनचयोपमाः
द्वितीयाभिन्नाञ्जनचयोपमाम् भिन्नाञ्जनचयोपमे भिन्नाञ्जनचयोपमाः
तृतीयाभिन्नाञ्जनचयोपमया भिन्नाञ्जनचयोपमाभ्याम् भिन्नाञ्जनचयोपमाभिः
चतुर्थीभिन्नाञ्जनचयोपमायै भिन्नाञ्जनचयोपमाभ्याम् भिन्नाञ्जनचयोपमाभ्यः
पञ्चमीभिन्नाञ्जनचयोपमायाः भिन्नाञ्जनचयोपमाभ्याम् भिन्नाञ्जनचयोपमाभ्यः
षष्ठीभिन्नाञ्जनचयोपमायाः भिन्नाञ्जनचयोपमयोः भिन्नाञ्जनचयोपमानाम्
सप्तमीभिन्नाञ्जनचयोपमायाम् भिन्नाञ्जनचयोपमयोः भिन्नाञ्जनचयोपमासु

अव्यय ॰भिन्नाञ्जनचयोपमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria