सुबन्तावली ?भिन्नाञ्जनचयोपम

Roma

पुमान्एकद्विबहु
प्रथमाभिन्नाञ्जनचयोपमः भिन्नाञ्जनचयोपमौ भिन्नाञ्जनचयोपमाः
सम्बोधनम्भिन्नाञ्जनचयोपम भिन्नाञ्जनचयोपमौ भिन्नाञ्जनचयोपमाः
द्वितीयाभिन्नाञ्जनचयोपमम् भिन्नाञ्जनचयोपमौ भिन्नाञ्जनचयोपमान्
तृतीयाभिन्नाञ्जनचयोपमेन भिन्नाञ्जनचयोपमाभ्याम् भिन्नाञ्जनचयोपमैः भिन्नाञ्जनचयोपमेभिः
चतुर्थीभिन्नाञ्जनचयोपमाय भिन्नाञ्जनचयोपमाभ्याम् भिन्नाञ्जनचयोपमेभ्यः
पञ्चमीभिन्नाञ्जनचयोपमात् भिन्नाञ्जनचयोपमाभ्याम् भिन्नाञ्जनचयोपमेभ्यः
षष्ठीभिन्नाञ्जनचयोपमस्य भिन्नाञ्जनचयोपमयोः भिन्नाञ्जनचयोपमानाम्
सप्तमीभिन्नाञ्जनचयोपमे भिन्नाञ्जनचयोपमयोः भिन्नाञ्जनचयोपमेषु

समास भिन्नाञ्जनचयोपम

अव्यय ॰भिन्नाञ्जनचयोपमम् ॰भिन्नाञ्जनचयोपमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria