सुबन्तावली ?भिन्नाञ्जनाकार

Roma

पुमान्एकद्विबहु
प्रथमाभिन्नाञ्जनाकारः भिन्नाञ्जनाकारौ भिन्नाञ्जनाकाराः
सम्बोधनम्भिन्नाञ्जनाकार भिन्नाञ्जनाकारौ भिन्नाञ्जनाकाराः
द्वितीयाभिन्नाञ्जनाकारम् भिन्नाञ्जनाकारौ भिन्नाञ्जनाकारान्
तृतीयाभिन्नाञ्जनाकारेण भिन्नाञ्जनाकाराभ्याम् भिन्नाञ्जनाकारैः भिन्नाञ्जनाकारेभिः
चतुर्थीभिन्नाञ्जनाकाराय भिन्नाञ्जनाकाराभ्याम् भिन्नाञ्जनाकारेभ्यः
पञ्चमीभिन्नाञ्जनाकारात् भिन्नाञ्जनाकाराभ्याम् भिन्नाञ्जनाकारेभ्यः
षष्ठीभिन्नाञ्जनाकारस्य भिन्नाञ्जनाकारयोः भिन्नाञ्जनाकाराणाम्
सप्तमीभिन्नाञ्जनाकारे भिन्नाञ्जनाकारयोः भिन्नाञ्जनाकारेषु

समास भिन्नाञ्जनाकार

अव्यय ॰भिन्नाञ्जनाकारम् ॰भिन्नाञ्जनाकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria