Declension table of ?bhindatī

Deva

FeminineSingularDualPlural
Nominativebhindatī bhindatyau bhindatyaḥ
Vocativebhindati bhindatyau bhindatyaḥ
Accusativebhindatīm bhindatyau bhindatīḥ
Instrumentalbhindatyā bhindatībhyām bhindatībhiḥ
Dativebhindatyai bhindatībhyām bhindatībhyaḥ
Ablativebhindatyāḥ bhindatībhyām bhindatībhyaḥ
Genitivebhindatyāḥ bhindatyoḥ bhindatīnām
Locativebhindatyām bhindatyoḥ bhindatīṣu

Compound bhindati - bhindatī -

Adverb -bhindati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria