Declension table of bhindat

Deva

NeuterSingularDualPlural
Nominativebhindat bhindantī bhindatī bhindanti
Vocativebhindat bhindantī bhindatī bhindanti
Accusativebhindat bhindantī bhindatī bhindanti
Instrumentalbhindatā bhindadbhyām bhindadbhiḥ
Dativebhindate bhindadbhyām bhindadbhyaḥ
Ablativebhindataḥ bhindadbhyām bhindadbhyaḥ
Genitivebhindataḥ bhindatoḥ bhindatām
Locativebhindati bhindatoḥ bhindatsu

Adverb -bhindatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria