Declension table of ?bhindāna

Deva

NeuterSingularDualPlural
Nominativebhindānam bhindāne bhindānāni
Vocativebhindāna bhindāne bhindānāni
Accusativebhindānam bhindāne bhindānāni
Instrumentalbhindānena bhindānābhyām bhindānaiḥ
Dativebhindānāya bhindānābhyām bhindānebhyaḥ
Ablativebhindānāt bhindānābhyām bhindānebhyaḥ
Genitivebhindānasya bhindānayoḥ bhindānānām
Locativebhindāne bhindānayoḥ bhindāneṣu

Compound bhindāna -

Adverb -bhindānam -bhindānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria