Declension table of ?bhikṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhikṣyamāṇaḥ bhikṣyamāṇau bhikṣyamāṇāḥ
Vocativebhikṣyamāṇa bhikṣyamāṇau bhikṣyamāṇāḥ
Accusativebhikṣyamāṇam bhikṣyamāṇau bhikṣyamāṇān
Instrumentalbhikṣyamāṇena bhikṣyamāṇābhyām bhikṣyamāṇaiḥ bhikṣyamāṇebhiḥ
Dativebhikṣyamāṇāya bhikṣyamāṇābhyām bhikṣyamāṇebhyaḥ
Ablativebhikṣyamāṇāt bhikṣyamāṇābhyām bhikṣyamāṇebhyaḥ
Genitivebhikṣyamāṇasya bhikṣyamāṇayoḥ bhikṣyamāṇānām
Locativebhikṣyamāṇe bhikṣyamāṇayoḥ bhikṣyamāṇeṣu

Compound bhikṣyamāṇa -

Adverb -bhikṣyamāṇam -bhikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria