Declension table of ?bhikṣya

Deva

NeuterSingularDualPlural
Nominativebhikṣyam bhikṣye bhikṣyāṇi
Vocativebhikṣya bhikṣye bhikṣyāṇi
Accusativebhikṣyam bhikṣye bhikṣyāṇi
Instrumentalbhikṣyeṇa bhikṣyābhyām bhikṣyaiḥ
Dativebhikṣyāya bhikṣyābhyām bhikṣyebhyaḥ
Ablativebhikṣyāt bhikṣyābhyām bhikṣyebhyaḥ
Genitivebhikṣyasya bhikṣyayoḥ bhikṣyāṇām
Locativebhikṣye bhikṣyayoḥ bhikṣyeṣu

Compound bhikṣya -

Adverb -bhikṣyam -bhikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria