Declension table of ?bhikṣya

Deva

MasculineSingularDualPlural
Nominativebhikṣyaḥ bhikṣyau bhikṣyāḥ
Vocativebhikṣya bhikṣyau bhikṣyāḥ
Accusativebhikṣyam bhikṣyau bhikṣyān
Instrumentalbhikṣyeṇa bhikṣyābhyām bhikṣyaiḥ bhikṣyebhiḥ
Dativebhikṣyāya bhikṣyābhyām bhikṣyebhyaḥ
Ablativebhikṣyāt bhikṣyābhyām bhikṣyebhyaḥ
Genitivebhikṣyasya bhikṣyayoḥ bhikṣyāṇām
Locativebhikṣye bhikṣyayoḥ bhikṣyeṣu

Compound bhikṣya -

Adverb -bhikṣyam -bhikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria