Declension table of ?bhikṣuhala

Deva

MasculineSingularDualPlural
Nominativebhikṣuhalaḥ bhikṣuhalau bhikṣuhalāḥ
Vocativebhikṣuhala bhikṣuhalau bhikṣuhalāḥ
Accusativebhikṣuhalam bhikṣuhalau bhikṣuhalān
Instrumentalbhikṣuhalena bhikṣuhalābhyām bhikṣuhalaiḥ bhikṣuhalebhiḥ
Dativebhikṣuhalāya bhikṣuhalābhyām bhikṣuhalebhyaḥ
Ablativebhikṣuhalāt bhikṣuhalābhyām bhikṣuhalebhyaḥ
Genitivebhikṣuhalasya bhikṣuhalayoḥ bhikṣuhalānām
Locativebhikṣuhale bhikṣuhalayoḥ bhikṣuhaleṣu

Compound bhikṣuhala -

Adverb -bhikṣuhalam -bhikṣuhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria