Declension table of bhikṣuṇīsaṅga

Deva

MasculineSingularDualPlural
Nominativebhikṣuṇīsaṅgaḥ bhikṣuṇīsaṅgau bhikṣuṇīsaṅgāḥ
Vocativebhikṣuṇīsaṅga bhikṣuṇīsaṅgau bhikṣuṇīsaṅgāḥ
Accusativebhikṣuṇīsaṅgam bhikṣuṇīsaṅgau bhikṣuṇīsaṅgān
Instrumentalbhikṣuṇīsaṅgena bhikṣuṇīsaṅgābhyām bhikṣuṇīsaṅgaiḥ bhikṣuṇīsaṅgebhiḥ
Dativebhikṣuṇīsaṅgāya bhikṣuṇīsaṅgābhyām bhikṣuṇīsaṅgebhyaḥ
Ablativebhikṣuṇīsaṅgāt bhikṣuṇīsaṅgābhyām bhikṣuṇīsaṅgebhyaḥ
Genitivebhikṣuṇīsaṅgasya bhikṣuṇīsaṅgayoḥ bhikṣuṇīsaṅgānām
Locativebhikṣuṇīsaṅge bhikṣuṇīsaṅgayoḥ bhikṣuṇīsaṅgeṣu

Compound bhikṣuṇīsaṅga -

Adverb -bhikṣuṇīsaṅgam -bhikṣuṇīsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria