Declension table of ?bhikṣitavya

Deva

NeuterSingularDualPlural
Nominativebhikṣitavyam bhikṣitavye bhikṣitavyāni
Vocativebhikṣitavya bhikṣitavye bhikṣitavyāni
Accusativebhikṣitavyam bhikṣitavye bhikṣitavyāni
Instrumentalbhikṣitavyena bhikṣitavyābhyām bhikṣitavyaiḥ
Dativebhikṣitavyāya bhikṣitavyābhyām bhikṣitavyebhyaḥ
Ablativebhikṣitavyāt bhikṣitavyābhyām bhikṣitavyebhyaḥ
Genitivebhikṣitavyasya bhikṣitavyayoḥ bhikṣitavyānām
Locativebhikṣitavye bhikṣitavyayoḥ bhikṣitavyeṣu

Compound bhikṣitavya -

Adverb -bhikṣitavyam -bhikṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria