Declension table of ?bhikṣitavatī

Deva

FeminineSingularDualPlural
Nominativebhikṣitavatī bhikṣitavatyau bhikṣitavatyaḥ
Vocativebhikṣitavati bhikṣitavatyau bhikṣitavatyaḥ
Accusativebhikṣitavatīm bhikṣitavatyau bhikṣitavatīḥ
Instrumentalbhikṣitavatyā bhikṣitavatībhyām bhikṣitavatībhiḥ
Dativebhikṣitavatyai bhikṣitavatībhyām bhikṣitavatībhyaḥ
Ablativebhikṣitavatyāḥ bhikṣitavatībhyām bhikṣitavatībhyaḥ
Genitivebhikṣitavatyāḥ bhikṣitavatyoḥ bhikṣitavatīnām
Locativebhikṣitavatyām bhikṣitavatyoḥ bhikṣitavatīṣu

Compound bhikṣitavati - bhikṣitavatī -

Adverb -bhikṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria