Declension table of ?bhikṣitavat

Deva

NeuterSingularDualPlural
Nominativebhikṣitavat bhikṣitavantī bhikṣitavatī bhikṣitavanti
Vocativebhikṣitavat bhikṣitavantī bhikṣitavatī bhikṣitavanti
Accusativebhikṣitavat bhikṣitavantī bhikṣitavatī bhikṣitavanti
Instrumentalbhikṣitavatā bhikṣitavadbhyām bhikṣitavadbhiḥ
Dativebhikṣitavate bhikṣitavadbhyām bhikṣitavadbhyaḥ
Ablativebhikṣitavataḥ bhikṣitavadbhyām bhikṣitavadbhyaḥ
Genitivebhikṣitavataḥ bhikṣitavatoḥ bhikṣitavatām
Locativebhikṣitavati bhikṣitavatoḥ bhikṣitavatsu

Adverb -bhikṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria