Declension table of ?bhikṣitavat

Deva

MasculineSingularDualPlural
Nominativebhikṣitavān bhikṣitavantau bhikṣitavantaḥ
Vocativebhikṣitavan bhikṣitavantau bhikṣitavantaḥ
Accusativebhikṣitavantam bhikṣitavantau bhikṣitavataḥ
Instrumentalbhikṣitavatā bhikṣitavadbhyām bhikṣitavadbhiḥ
Dativebhikṣitavate bhikṣitavadbhyām bhikṣitavadbhyaḥ
Ablativebhikṣitavataḥ bhikṣitavadbhyām bhikṣitavadbhyaḥ
Genitivebhikṣitavataḥ bhikṣitavatoḥ bhikṣitavatām
Locativebhikṣitavati bhikṣitavatoḥ bhikṣitavatsu

Compound bhikṣitavat -

Adverb -bhikṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria