Declension table of ?bhikṣitā

Deva

FeminineSingularDualPlural
Nominativebhikṣitā bhikṣite bhikṣitāḥ
Vocativebhikṣite bhikṣite bhikṣitāḥ
Accusativebhikṣitām bhikṣite bhikṣitāḥ
Instrumentalbhikṣitayā bhikṣitābhyām bhikṣitābhiḥ
Dativebhikṣitāyai bhikṣitābhyām bhikṣitābhyaḥ
Ablativebhikṣitāyāḥ bhikṣitābhyām bhikṣitābhyaḥ
Genitivebhikṣitāyāḥ bhikṣitayoḥ bhikṣitānām
Locativebhikṣitāyām bhikṣitayoḥ bhikṣitāsu

Adverb -bhikṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria