सुबन्तावली ?भिक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभिक्षिष्यन्ती भिक्षिष्यन्त्यौ भिक्षिष्यन्त्यः
सम्बोधनम्भिक्षिष्यन्ति भिक्षिष्यन्त्यौ भिक्षिष्यन्त्यः
द्वितीयाभिक्षिष्यन्तीम् भिक्षिष्यन्त्यौ भिक्षिष्यन्तीः
तृतीयाभिक्षिष्यन्त्या भिक्षिष्यन्तीभ्याम् भिक्षिष्यन्तीभिः
चतुर्थीभिक्षिष्यन्त्यै भिक्षिष्यन्तीभ्याम् भिक्षिष्यन्तीभ्यः
पञ्चमीभिक्षिष्यन्त्याः भिक्षिष्यन्तीभ्याम् भिक्षिष्यन्तीभ्यः
षष्ठीभिक्षिष्यन्त्याः भिक्षिष्यन्त्योः भिक्षिष्यन्तीनाम्
सप्तमीभिक्षिष्यन्त्याम् भिक्षिष्यन्त्योः भिक्षिष्यन्तीषु

समास भिक्षिष्यन्ति भिक्षिष्यन्ती

अव्यय ॰भिक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria