Declension table of ?bhikṣamāṇa

Deva

MasculineSingularDualPlural
Nominativebhikṣamāṇaḥ bhikṣamāṇau bhikṣamāṇāḥ
Vocativebhikṣamāṇa bhikṣamāṇau bhikṣamāṇāḥ
Accusativebhikṣamāṇam bhikṣamāṇau bhikṣamāṇān
Instrumentalbhikṣamāṇena bhikṣamāṇābhyām bhikṣamāṇaiḥ bhikṣamāṇebhiḥ
Dativebhikṣamāṇāya bhikṣamāṇābhyām bhikṣamāṇebhyaḥ
Ablativebhikṣamāṇāt bhikṣamāṇābhyām bhikṣamāṇebhyaḥ
Genitivebhikṣamāṇasya bhikṣamāṇayoḥ bhikṣamāṇānām
Locativebhikṣamāṇe bhikṣamāṇayoḥ bhikṣamāṇeṣu

Compound bhikṣamāṇa -

Adverb -bhikṣamāṇam -bhikṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria