Declension table of bhikṣāṭana

Deva

MasculineSingularDualPlural
Nominativebhikṣāṭanaḥ bhikṣāṭanau bhikṣāṭanāḥ
Vocativebhikṣāṭana bhikṣāṭanau bhikṣāṭanāḥ
Accusativebhikṣāṭanam bhikṣāṭanau bhikṣāṭanān
Instrumentalbhikṣāṭanena bhikṣāṭanābhyām bhikṣāṭanaiḥ bhikṣāṭanebhiḥ
Dativebhikṣāṭanāya bhikṣāṭanābhyām bhikṣāṭanebhyaḥ
Ablativebhikṣāṭanāt bhikṣāṭanābhyām bhikṣāṭanebhyaḥ
Genitivebhikṣāṭanasya bhikṣāṭanayoḥ bhikṣāṭanānām
Locativebhikṣāṭane bhikṣāṭanayoḥ bhikṣāṭaneṣu

Compound bhikṣāṭana -

Adverb -bhikṣāṭanam -bhikṣāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria