Declension table of ?bhikṣaṇīya

Deva

NeuterSingularDualPlural
Nominativebhikṣaṇīyam bhikṣaṇīye bhikṣaṇīyāni
Vocativebhikṣaṇīya bhikṣaṇīye bhikṣaṇīyāni
Accusativebhikṣaṇīyam bhikṣaṇīye bhikṣaṇīyāni
Instrumentalbhikṣaṇīyena bhikṣaṇīyābhyām bhikṣaṇīyaiḥ
Dativebhikṣaṇīyāya bhikṣaṇīyābhyām bhikṣaṇīyebhyaḥ
Ablativebhikṣaṇīyāt bhikṣaṇīyābhyām bhikṣaṇīyebhyaḥ
Genitivebhikṣaṇīyasya bhikṣaṇīyayoḥ bhikṣaṇīyānām
Locativebhikṣaṇīye bhikṣaṇīyayoḥ bhikṣaṇīyeṣu

Compound bhikṣaṇīya -

Adverb -bhikṣaṇīyam -bhikṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria