Declension table of ?bhikṣaṇīya

Deva

MasculineSingularDualPlural
Nominativebhikṣaṇīyaḥ bhikṣaṇīyau bhikṣaṇīyāḥ
Vocativebhikṣaṇīya bhikṣaṇīyau bhikṣaṇīyāḥ
Accusativebhikṣaṇīyam bhikṣaṇīyau bhikṣaṇīyān
Instrumentalbhikṣaṇīyena bhikṣaṇīyābhyām bhikṣaṇīyaiḥ bhikṣaṇīyebhiḥ
Dativebhikṣaṇīyāya bhikṣaṇīyābhyām bhikṣaṇīyebhyaḥ
Ablativebhikṣaṇīyāt bhikṣaṇīyābhyām bhikṣaṇīyebhyaḥ
Genitivebhikṣaṇīyasya bhikṣaṇīyayoḥ bhikṣaṇīyānām
Locativebhikṣaṇīye bhikṣaṇīyayoḥ bhikṣaṇīyeṣu

Compound bhikṣaṇīya -

Adverb -bhikṣaṇīyam -bhikṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria