Declension table of bhīruka

Deva

NeuterSingularDualPlural
Nominativebhīrukam bhīruke bhīrukāṇi
Vocativebhīruka bhīruke bhīrukāṇi
Accusativebhīrukam bhīruke bhīrukāṇi
Instrumentalbhīrukeṇa bhīrukābhyām bhīrukaiḥ
Dativebhīrukāya bhīrukābhyām bhīrukebhyaḥ
Ablativebhīrukāt bhīrukābhyām bhīrukebhyaḥ
Genitivebhīrukasya bhīrukayoḥ bhīrukāṇām
Locativebhīruke bhīrukayoḥ bhīrukeṣu

Compound bhīruka -

Adverb -bhīrukam -bhīrukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria