Declension table of bhīmeśvara

Deva

MasculineSingularDualPlural
Nominativebhīmeśvaraḥ bhīmeśvarau bhīmeśvarāḥ
Vocativebhīmeśvara bhīmeśvarau bhīmeśvarāḥ
Accusativebhīmeśvaram bhīmeśvarau bhīmeśvarān
Instrumentalbhīmeśvareṇa bhīmeśvarābhyām bhīmeśvaraiḥ bhīmeśvarebhiḥ
Dativebhīmeśvarāya bhīmeśvarābhyām bhīmeśvarebhyaḥ
Ablativebhīmeśvarāt bhīmeśvarābhyām bhīmeśvarebhyaḥ
Genitivebhīmeśvarasya bhīmeśvarayoḥ bhīmeśvarāṇām
Locativebhīmeśvare bhīmeśvarayoḥ bhīmeśvareṣu

Compound bhīmeśvara -

Adverb -bhīmeśvaram -bhīmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria