सुबन्तावली भीमशङ्कर

Roma

पुमान्एकद्विबहु
प्रथमाभीमशङ्करः भीमशङ्करौ भीमशङ्कराः
सम्बोधनम्भीमशङ्कर भीमशङ्करौ भीमशङ्कराः
द्वितीयाभीमशङ्करम् भीमशङ्करौ भीमशङ्करान्
तृतीयाभीमशङ्करेण भीमशङ्कराभ्याम् भीमशङ्करैः भीमशङ्करेभिः
चतुर्थीभीमशङ्कराय भीमशङ्कराभ्याम् भीमशङ्करेभ्यः
पञ्चमीभीमशङ्करात् भीमशङ्कराभ्याम् भीमशङ्करेभ्यः
षष्ठीभीमशङ्करस्य भीमशङ्करयोः भीमशङ्कराणाम्
सप्तमीभीमशङ्करे भीमशङ्करयोः भीमशङ्करेषु

समास भीमशङ्कर

अव्यय ॰भीमशङ्करम् ॰भीमशङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria