Declension table of bhīmasena

Deva

MasculineSingularDualPlural
Nominativebhīmasenaḥ bhīmasenau bhīmasenāḥ
Vocativebhīmasena bhīmasenau bhīmasenāḥ
Accusativebhīmasenam bhīmasenau bhīmasenān
Instrumentalbhīmasenena bhīmasenābhyām bhīmasenaiḥ bhīmasenebhiḥ
Dativebhīmasenāya bhīmasenābhyām bhīmasenebhyaḥ
Ablativebhīmasenāt bhīmasenābhyām bhīmasenebhyaḥ
Genitivebhīmasenasya bhīmasenayoḥ bhīmasenānām
Locativebhīmasene bhīmasenayoḥ bhīmaseneṣu

Compound bhīmasena -

Adverb -bhīmasenam -bhīmasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria