Declension table of ?bhīmaparākramā

Deva

FeminineSingularDualPlural
Nominativebhīmaparākramā bhīmaparākrame bhīmaparākramāḥ
Vocativebhīmaparākrame bhīmaparākrame bhīmaparākramāḥ
Accusativebhīmaparākramām bhīmaparākrame bhīmaparākramāḥ
Instrumentalbhīmaparākramayā bhīmaparākramābhyām bhīmaparākramābhiḥ
Dativebhīmaparākramāyai bhīmaparākramābhyām bhīmaparākramābhyaḥ
Ablativebhīmaparākramāyāḥ bhīmaparākramābhyām bhīmaparākramābhyaḥ
Genitivebhīmaparākramāyāḥ bhīmaparākramayoḥ bhīmaparākramāṇām
Locativebhīmaparākramāyām bhīmaparākramayoḥ bhīmaparākramāsu

Adverb -bhīmaparākramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria