Declension table of bhīmaparākrama

Deva

NeuterSingularDualPlural
Nominativebhīmaparākramam bhīmaparākrame bhīmaparākramāṇi
Vocativebhīmaparākrama bhīmaparākrame bhīmaparākramāṇi
Accusativebhīmaparākramam bhīmaparākrame bhīmaparākramāṇi
Instrumentalbhīmaparākrameṇa bhīmaparākramābhyām bhīmaparākramaiḥ
Dativebhīmaparākramāya bhīmaparākramābhyām bhīmaparākramebhyaḥ
Ablativebhīmaparākramāt bhīmaparākramābhyām bhīmaparākramebhyaḥ
Genitivebhīmaparākramasya bhīmaparākramayoḥ bhīmaparākramāṇām
Locativebhīmaparākrame bhīmaparākramayoḥ bhīmaparākrameṣu

Compound bhīmaparākrama -

Adverb -bhīmaparākramam -bhīmaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria