Declension table of bhīmadeva

Deva

MasculineSingularDualPlural
Nominativebhīmadevaḥ bhīmadevau bhīmadevāḥ
Vocativebhīmadeva bhīmadevau bhīmadevāḥ
Accusativebhīmadevam bhīmadevau bhīmadevān
Instrumentalbhīmadevena bhīmadevābhyām bhīmadevaiḥ bhīmadevebhiḥ
Dativebhīmadevāya bhīmadevābhyām bhīmadevebhyaḥ
Ablativebhīmadevāt bhīmadevābhyām bhīmadevebhyaḥ
Genitivebhīmadevasya bhīmadevayoḥ bhīmadevānām
Locativebhīmadeve bhīmadevayoḥ bhīmadeveṣu

Compound bhīmadeva -

Adverb -bhīmadevam -bhīmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria