Declension table of bhīmācārya

Deva

MasculineSingularDualPlural
Nominativebhīmācāryaḥ bhīmācāryau bhīmācāryāḥ
Vocativebhīmācārya bhīmācāryau bhīmācāryāḥ
Accusativebhīmācāryam bhīmācāryau bhīmācāryān
Instrumentalbhīmācāryeṇa bhīmācāryābhyām bhīmācāryaiḥ bhīmācāryebhiḥ
Dativebhīmācāryāya bhīmācāryābhyām bhīmācāryebhyaḥ
Ablativebhīmācāryāt bhīmācāryābhyām bhīmācāryebhyaḥ
Genitivebhīmācāryasya bhīmācāryayoḥ bhīmācāryāṇām
Locativebhīmācārye bhīmācāryayoḥ bhīmācāryeṣu

Compound bhīmācārya -

Adverb -bhīmācāryam -bhīmācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria