Declension table of bhīṣmastavarāja

Deva

MasculineSingularDualPlural
Nominativebhīṣmastavarājaḥ bhīṣmastavarājau bhīṣmastavarājāḥ
Vocativebhīṣmastavarāja bhīṣmastavarājau bhīṣmastavarājāḥ
Accusativebhīṣmastavarājam bhīṣmastavarājau bhīṣmastavarājān
Instrumentalbhīṣmastavarājena bhīṣmastavarājābhyām bhīṣmastavarājaiḥ bhīṣmastavarājebhiḥ
Dativebhīṣmastavarājāya bhīṣmastavarājābhyām bhīṣmastavarājebhyaḥ
Ablativebhīṣmastavarājāt bhīṣmastavarājābhyām bhīṣmastavarājebhyaḥ
Genitivebhīṣmastavarājasya bhīṣmastavarājayoḥ bhīṣmastavarājānām
Locativebhīṣmastavarāje bhīṣmastavarājayoḥ bhīṣmastavarājeṣu

Compound bhīṣmastavarāja -

Adverb -bhīṣmastavarājam -bhīṣmastavarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria