Declension table of bhīṣmapañcaka

Deva

NeuterSingularDualPlural
Nominativebhīṣmapañcakam bhīṣmapañcake bhīṣmapañcakāni
Vocativebhīṣmapañcaka bhīṣmapañcake bhīṣmapañcakāni
Accusativebhīṣmapañcakam bhīṣmapañcake bhīṣmapañcakāni
Instrumentalbhīṣmapañcakena bhīṣmapañcakābhyām bhīṣmapañcakaiḥ
Dativebhīṣmapañcakāya bhīṣmapañcakābhyām bhīṣmapañcakebhyaḥ
Ablativebhīṣmapañcakāt bhīṣmapañcakābhyām bhīṣmapañcakebhyaḥ
Genitivebhīṣmapañcakasya bhīṣmapañcakayoḥ bhīṣmapañcakānām
Locativebhīṣmapañcake bhīṣmapañcakayoḥ bhīṣmapañcakeṣu

Compound bhīṣmapañcaka -

Adverb -bhīṣmapañcakam -bhīṣmapañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria