Declension table of bhīṣmaka

Deva

MasculineSingularDualPlural
Nominativebhīṣmakaḥ bhīṣmakau bhīṣmakāḥ
Vocativebhīṣmaka bhīṣmakau bhīṣmakāḥ
Accusativebhīṣmakam bhīṣmakau bhīṣmakān
Instrumentalbhīṣmakeṇa bhīṣmakābhyām bhīṣmakaiḥ bhīṣmakebhiḥ
Dativebhīṣmakāya bhīṣmakābhyām bhīṣmakebhyaḥ
Ablativebhīṣmakāt bhīṣmakābhyām bhīṣmakebhyaḥ
Genitivebhīṣmakasya bhīṣmakayoḥ bhīṣmakāṇām
Locativebhīṣmake bhīṣmakayoḥ bhīṣmakeṣu

Compound bhīṣmaka -

Adverb -bhīṣmakam -bhīṣmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria