सुबन्तावली ?भीषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभीषयिष्यन्ती भीषयिष्यन्त्यौ भीषयिष्यन्त्यः
सम्बोधनम्भीषयिष्यन्ति भीषयिष्यन्त्यौ भीषयिष्यन्त्यः
द्वितीयाभीषयिष्यन्तीम् भीषयिष्यन्त्यौ भीषयिष्यन्तीः
तृतीयाभीषयिष्यन्त्या भीषयिष्यन्तीभ्याम् भीषयिष्यन्तीभिः
चतुर्थीभीषयिष्यन्त्यै भीषयिष्यन्तीभ्याम् भीषयिष्यन्तीभ्यः
पञ्चमीभीषयिष्यन्त्याः भीषयिष्यन्तीभ्याम् भीषयिष्यन्तीभ्यः
षष्ठीभीषयिष्यन्त्याः भीषयिष्यन्त्योः भीषयिष्यन्तीनाम्
सप्तमीभीषयिष्यन्त्याम् भीषयिष्यन्त्योः भीषयिष्यन्तीषु

समास भीषयिष्यन्ति भीषयिष्यन्ती

अव्यय ॰भीषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria