Declension table of ?bhīṣayat

Deva

NeuterSingularDualPlural
Nominativebhīṣayat bhīṣayantī bhīṣayatī bhīṣayanti
Vocativebhīṣayat bhīṣayantī bhīṣayatī bhīṣayanti
Accusativebhīṣayat bhīṣayantī bhīṣayatī bhīṣayanti
Instrumentalbhīṣayatā bhīṣayadbhyām bhīṣayadbhiḥ
Dativebhīṣayate bhīṣayadbhyām bhīṣayadbhyaḥ
Ablativebhīṣayataḥ bhīṣayadbhyām bhīṣayadbhyaḥ
Genitivebhīṣayataḥ bhīṣayatoḥ bhīṣayatām
Locativebhīṣayati bhīṣayatoḥ bhīṣayatsu

Adverb -bhīṣayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria