Declension table of ?bhīṣana

Deva

NeuterSingularDualPlural
Nominativebhīṣanam bhīṣane bhīṣanāni
Vocativebhīṣana bhīṣane bhīṣanāni
Accusativebhīṣanam bhīṣane bhīṣanāni
Instrumentalbhīṣanena bhīṣanābhyām bhīṣanaiḥ
Dativebhīṣanāya bhīṣanābhyām bhīṣanebhyaḥ
Ablativebhīṣanāt bhīṣanābhyām bhīṣanebhyaḥ
Genitivebhīṣanasya bhīṣanayoḥ bhīṣanānām
Locativebhīṣane bhīṣanayoḥ bhīṣaneṣu

Compound bhīṣana -

Adverb -bhīṣanam -bhīṣanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria