Declension table of ?bhīṣanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhīṣanam | bhīṣane | bhīṣanāni |
Vocative | bhīṣana | bhīṣane | bhīṣanāni |
Accusative | bhīṣanam | bhīṣane | bhīṣanāni |
Instrumental | bhīṣanena | bhīṣanābhyām | bhīṣanaiḥ |
Dative | bhīṣanāya | bhīṣanābhyām | bhīṣanebhyaḥ |
Ablative | bhīṣanāt | bhīṣanābhyām | bhīṣanebhyaḥ |
Genitive | bhīṣanasya | bhīṣanayoḥ | bhīṣanānām |
Locative | bhīṣane | bhīṣanayoḥ | bhīṣaneṣu |