Declension table of ?bhīṣana

Deva

MasculineSingularDualPlural
Nominativebhīṣanaḥ bhīṣanau bhīṣanāḥ
Vocativebhīṣana bhīṣanau bhīṣanāḥ
Accusativebhīṣanam bhīṣanau bhīṣanān
Instrumentalbhīṣanena bhīṣanābhyām bhīṣanaiḥ bhīṣanebhiḥ
Dativebhīṣanāya bhīṣanābhyām bhīṣanebhyaḥ
Ablativebhīṣanāt bhīṣanābhyām bhīṣanebhyaḥ
Genitivebhīṣanasya bhīṣanayoḥ bhīṣanānām
Locativebhīṣane bhīṣanayoḥ bhīṣaneṣu

Compound bhīṣana -

Adverb -bhīṣanam -bhīṣanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria