Declension table of ?bhīṣaṇikā

Deva

FeminineSingularDualPlural
Nominativebhīṣaṇikā bhīṣaṇike bhīṣaṇikāḥ
Vocativebhīṣaṇike bhīṣaṇike bhīṣaṇikāḥ
Accusativebhīṣaṇikām bhīṣaṇike bhīṣaṇikāḥ
Instrumentalbhīṣaṇikayā bhīṣaṇikābhyām bhīṣaṇikābhiḥ
Dativebhīṣaṇikāyai bhīṣaṇikābhyām bhīṣaṇikābhyaḥ
Ablativebhīṣaṇikāyāḥ bhīṣaṇikābhyām bhīṣaṇikābhyaḥ
Genitivebhīṣaṇikāyāḥ bhīṣaṇikayoḥ bhīṣaṇikānām
Locativebhīṣaṇikāyām bhīṣaṇikayoḥ bhīṣaṇikāsu

Adverb -bhīṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria