Declension table of bhīṣaṇīya

Deva

NeuterSingularDualPlural
Nominativebhīṣaṇīyam bhīṣaṇīye bhīṣaṇīyāni
Vocativebhīṣaṇīya bhīṣaṇīye bhīṣaṇīyāni
Accusativebhīṣaṇīyam bhīṣaṇīye bhīṣaṇīyāni
Instrumentalbhīṣaṇīyena bhīṣaṇīyābhyām bhīṣaṇīyaiḥ
Dativebhīṣaṇīyāya bhīṣaṇīyābhyām bhīṣaṇīyebhyaḥ
Ablativebhīṣaṇīyāt bhīṣaṇīyābhyām bhīṣaṇīyebhyaḥ
Genitivebhīṣaṇīyasya bhīṣaṇīyayoḥ bhīṣaṇīyānām
Locativebhīṣaṇīye bhīṣaṇīyayoḥ bhīṣaṇīyeṣu

Compound bhīṣaṇīya -

Adverb -bhīṣaṇīyam -bhīṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria