Declension table of bhīṣaṇa

Deva

MasculineSingularDualPlural
Nominativebhīṣaṇaḥ bhīṣaṇau bhīṣaṇāḥ
Vocativebhīṣaṇa bhīṣaṇau bhīṣaṇāḥ
Accusativebhīṣaṇam bhīṣaṇau bhīṣaṇān
Instrumentalbhīṣaṇena bhīṣaṇābhyām bhīṣaṇaiḥ bhīṣaṇebhiḥ
Dativebhīṣaṇāya bhīṣaṇābhyām bhīṣaṇebhyaḥ
Ablativebhīṣaṇāt bhīṣaṇābhyām bhīṣaṇebhyaḥ
Genitivebhīṣaṇasya bhīṣaṇayoḥ bhīṣaṇānām
Locativebhīṣaṇe bhīṣaṇayoḥ bhīṣaṇeṣu

Compound bhīṣaṇa -

Adverb -bhīṣaṇam -bhīṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria