Declension table of ?bhidyamāna

Deva

NeuterSingularDualPlural
Nominativebhidyamānam bhidyamāne bhidyamānāni
Vocativebhidyamāna bhidyamāne bhidyamānāni
Accusativebhidyamānam bhidyamāne bhidyamānāni
Instrumentalbhidyamānena bhidyamānābhyām bhidyamānaiḥ
Dativebhidyamānāya bhidyamānābhyām bhidyamānebhyaḥ
Ablativebhidyamānāt bhidyamānābhyām bhidyamānebhyaḥ
Genitivebhidyamānasya bhidyamānayoḥ bhidyamānānām
Locativebhidyamāne bhidyamānayoḥ bhidyamāneṣu

Compound bhidyamāna -

Adverb -bhidyamānam -bhidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria