Declension table of ?bhidyamāna

Deva

MasculineSingularDualPlural
Nominativebhidyamānaḥ bhidyamānau bhidyamānāḥ
Vocativebhidyamāna bhidyamānau bhidyamānāḥ
Accusativebhidyamānam bhidyamānau bhidyamānān
Instrumentalbhidyamānena bhidyamānābhyām bhidyamānaiḥ bhidyamānebhiḥ
Dativebhidyamānāya bhidyamānābhyām bhidyamānebhyaḥ
Ablativebhidyamānāt bhidyamānābhyām bhidyamānebhyaḥ
Genitivebhidyamānasya bhidyamānayoḥ bhidyamānānām
Locativebhidyamāne bhidyamānayoḥ bhidyamāneṣu

Compound bhidyamāna -

Adverb -bhidyamānam -bhidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria