Declension table of bhidura

Deva

NeuterSingularDualPlural
Nominativebhiduram bhidure bhidurāṇi
Vocativebhidura bhidure bhidurāṇi
Accusativebhiduram bhidure bhidurāṇi
Instrumentalbhidureṇa bhidurābhyām bhiduraiḥ
Dativebhidurāya bhidurābhyām bhidurebhyaḥ
Ablativebhidurāt bhidurābhyām bhidurebhyaḥ
Genitivebhidurasya bhidurayoḥ bhidurāṇām
Locativebhidure bhidurayoḥ bhidureṣu

Compound bhidura -

Adverb -bhiduram -bhidurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria