Declension table of ?bhiṣeta

Deva

NeuterSingularDualPlural
Nominativebhiṣetam bhiṣete bhiṣetāni
Vocativebhiṣeta bhiṣete bhiṣetāni
Accusativebhiṣetam bhiṣete bhiṣetāni
Instrumentalbhiṣetena bhiṣetābhyām bhiṣetaiḥ
Dativebhiṣetāya bhiṣetābhyām bhiṣetebhyaḥ
Ablativebhiṣetāt bhiṣetābhyām bhiṣetebhyaḥ
Genitivebhiṣetasya bhiṣetayoḥ bhiṣetānām
Locativebhiṣete bhiṣetayoḥ bhiṣeteṣu

Compound bhiṣeta -

Adverb -bhiṣetam -bhiṣetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria