Declension table of ?bhiṣajyitavyā

Deva

FeminineSingularDualPlural
Nominativebhiṣajyitavyā bhiṣajyitavye bhiṣajyitavyāḥ
Vocativebhiṣajyitavye bhiṣajyitavye bhiṣajyitavyāḥ
Accusativebhiṣajyitavyām bhiṣajyitavye bhiṣajyitavyāḥ
Instrumentalbhiṣajyitavyayā bhiṣajyitavyābhyām bhiṣajyitavyābhiḥ
Dativebhiṣajyitavyāyai bhiṣajyitavyābhyām bhiṣajyitavyābhyaḥ
Ablativebhiṣajyitavyāyāḥ bhiṣajyitavyābhyām bhiṣajyitavyābhyaḥ
Genitivebhiṣajyitavyāyāḥ bhiṣajyitavyayoḥ bhiṣajyitavyānām
Locativebhiṣajyitavyāyām bhiṣajyitavyayoḥ bhiṣajyitavyāsu

Adverb -bhiṣajyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria