Declension table of ?bhiṣajyitavya

Deva

NeuterSingularDualPlural
Nominativebhiṣajyitavyam bhiṣajyitavye bhiṣajyitavyāni
Vocativebhiṣajyitavya bhiṣajyitavye bhiṣajyitavyāni
Accusativebhiṣajyitavyam bhiṣajyitavye bhiṣajyitavyāni
Instrumentalbhiṣajyitavyena bhiṣajyitavyābhyām bhiṣajyitavyaiḥ
Dativebhiṣajyitavyāya bhiṣajyitavyābhyām bhiṣajyitavyebhyaḥ
Ablativebhiṣajyitavyāt bhiṣajyitavyābhyām bhiṣajyitavyebhyaḥ
Genitivebhiṣajyitavyasya bhiṣajyitavyayoḥ bhiṣajyitavyānām
Locativebhiṣajyitavye bhiṣajyitavyayoḥ bhiṣajyitavyeṣu

Compound bhiṣajyitavya -

Adverb -bhiṣajyitavyam -bhiṣajyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria