Declension table of ?bhiṣajyitavatī

Deva

FeminineSingularDualPlural
Nominativebhiṣajyitavatī bhiṣajyitavatyau bhiṣajyitavatyaḥ
Vocativebhiṣajyitavati bhiṣajyitavatyau bhiṣajyitavatyaḥ
Accusativebhiṣajyitavatīm bhiṣajyitavatyau bhiṣajyitavatīḥ
Instrumentalbhiṣajyitavatyā bhiṣajyitavatībhyām bhiṣajyitavatībhiḥ
Dativebhiṣajyitavatyai bhiṣajyitavatībhyām bhiṣajyitavatībhyaḥ
Ablativebhiṣajyitavatyāḥ bhiṣajyitavatībhyām bhiṣajyitavatībhyaḥ
Genitivebhiṣajyitavatyāḥ bhiṣajyitavatyoḥ bhiṣajyitavatīnām
Locativebhiṣajyitavatyām bhiṣajyitavatyoḥ bhiṣajyitavatīṣu

Compound bhiṣajyitavati - bhiṣajyitavatī -

Adverb -bhiṣajyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria