Declension table of ?bhiṣajyitavat

Deva

MasculineSingularDualPlural
Nominativebhiṣajyitavān bhiṣajyitavantau bhiṣajyitavantaḥ
Vocativebhiṣajyitavan bhiṣajyitavantau bhiṣajyitavantaḥ
Accusativebhiṣajyitavantam bhiṣajyitavantau bhiṣajyitavataḥ
Instrumentalbhiṣajyitavatā bhiṣajyitavadbhyām bhiṣajyitavadbhiḥ
Dativebhiṣajyitavate bhiṣajyitavadbhyām bhiṣajyitavadbhyaḥ
Ablativebhiṣajyitavataḥ bhiṣajyitavadbhyām bhiṣajyitavadbhyaḥ
Genitivebhiṣajyitavataḥ bhiṣajyitavatoḥ bhiṣajyitavatām
Locativebhiṣajyitavati bhiṣajyitavatoḥ bhiṣajyitavatsu

Compound bhiṣajyitavat -

Adverb -bhiṣajyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria