Declension table of bhiṣajyita

Deva

NeuterSingularDualPlural
Nominativebhiṣajyitam bhiṣajyite bhiṣajyitāni
Vocativebhiṣajyita bhiṣajyite bhiṣajyitāni
Accusativebhiṣajyitam bhiṣajyite bhiṣajyitāni
Instrumentalbhiṣajyitena bhiṣajyitābhyām bhiṣajyitaiḥ
Dativebhiṣajyitāya bhiṣajyitābhyām bhiṣajyitebhyaḥ
Ablativebhiṣajyitāt bhiṣajyitābhyām bhiṣajyitebhyaḥ
Genitivebhiṣajyitasya bhiṣajyitayoḥ bhiṣajyitānām
Locativebhiṣajyite bhiṣajyitayoḥ bhiṣajyiteṣu

Compound bhiṣajyita -

Adverb -bhiṣajyitam -bhiṣajyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria