Declension table of bhiṣajyita

Deva

MasculineSingularDualPlural
Nominativebhiṣajyitaḥ bhiṣajyitau bhiṣajyitāḥ
Vocativebhiṣajyita bhiṣajyitau bhiṣajyitāḥ
Accusativebhiṣajyitam bhiṣajyitau bhiṣajyitān
Instrumentalbhiṣajyitena bhiṣajyitābhyām bhiṣajyitaiḥ bhiṣajyitebhiḥ
Dativebhiṣajyitāya bhiṣajyitābhyām bhiṣajyitebhyaḥ
Ablativebhiṣajyitāt bhiṣajyitābhyām bhiṣajyitebhyaḥ
Genitivebhiṣajyitasya bhiṣajyitayoḥ bhiṣajyitānām
Locativebhiṣajyite bhiṣajyitayoḥ bhiṣajyiteṣu

Compound bhiṣajyita -

Adverb -bhiṣajyitam -bhiṣajyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria