Declension table of ?bhiṣajyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhiṣajyiṣyamāṇā bhiṣajyiṣyamāṇe bhiṣajyiṣyamāṇāḥ
Vocativebhiṣajyiṣyamāṇe bhiṣajyiṣyamāṇe bhiṣajyiṣyamāṇāḥ
Accusativebhiṣajyiṣyamāṇām bhiṣajyiṣyamāṇe bhiṣajyiṣyamāṇāḥ
Instrumentalbhiṣajyiṣyamāṇayā bhiṣajyiṣyamāṇābhyām bhiṣajyiṣyamāṇābhiḥ
Dativebhiṣajyiṣyamāṇāyai bhiṣajyiṣyamāṇābhyām bhiṣajyiṣyamāṇābhyaḥ
Ablativebhiṣajyiṣyamāṇāyāḥ bhiṣajyiṣyamāṇābhyām bhiṣajyiṣyamāṇābhyaḥ
Genitivebhiṣajyiṣyamāṇāyāḥ bhiṣajyiṣyamāṇayoḥ bhiṣajyiṣyamāṇānām
Locativebhiṣajyiṣyamāṇāyām bhiṣajyiṣyamāṇayoḥ bhiṣajyiṣyamāṇāsu

Adverb -bhiṣajyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria